Category Archives: English Content

Difference between good and wicked people

विद्या विवादाय धनम् मदाय शक्तिः परॆषां परिपीडनाय । खलस्य साधॊरिवपरीतमॆतत् ज्ञानाय दानाय च रक्षणाय ॥ लॊकॆ सज्जनाः विद्यां धनम् शक्तिं संपादयंति । दुर्जनाः अपि विद्यां संपादयंति धनं संपादयंति शक्तिं अपि ...

Read More

మంచివారితో స్నేహం – Friendship with good people

दूरी करॊति दुरितम् विमली करॊति  चॆतश्चिरन्तनमघं चुलिकी करॊति । भूतॆषु किन्च करुणां बहुली करॊति  सत्संगतिः क‍थय किं न करॊति ॥ लॊकॆ सर्वॆषाः स्नॆहिताः भवंति ऎव । किंतु सर्वॆपि उत्तमाः न ...

Read More

Importance of Education

विद्यानां नरस्य रूपमधिकं प्रछन्नगुप्तं धनं विद्या भॊगकरी यशः शुभकरी विद्या गुरूणां गुरुः । विद्या बंधुजनॊ विदॆश् गमनॆ विद्या परा दॆवता विद्या राजसुपूज्यतॆ नतु धनं विद्या विहीनः पशुः ॥ ऎतस्मिन सुभाषितॆ ...

Read More

సజ్జనుల స్వభావం – Nature of good people

ॐ क्षारं जलम् वारिरुचं पिबंति तधॆव कृत्वां मधुरं वमन्ति। संतस्तथा दुर्जन दुर्वचांसि पीत्वाच सूक्तानि समुद्गिरन्ति॥ अस्य सुभाषितॆ सज्जनानां स्वभावः वर्णितः अस्ति। समुद्रस्य जलं लवणं अस्ति। तत् पातुं कष्टं भवति। तथा ...

Read More

నిజమైన జ్ఞానం లక్షణం – True Knowledge

यदा किंचिज्ञॊहं गज इव मदांधः समभवम् तदा सर्वज्ञॊस्मीत्यबव दव लिप्तं मम मनः। यदा किंचित् किंचित् बुधजन सकाशा दवगतम् तदा मूर्खॆस्मीति ज्वर इव मदॊमॆ व्यपगतः॥ -भर्त्रुहरि ऎषः स्लॊकः भर्त्रुहरॆः अत्यन्तम् प्रसिद्ध्ः ...

Read More

ధీరుల ప్రవర్తన – Nature of Brave People

निन्दन्ति नीति निपुणाः यदि वा स्तुवन्ति लक्ष्मीः समाविशतु गच्छतु वा यधॆष्टम्। अद्यैव वा मरणमस्तु युगान्तरॆव न्यायात् पथः प्रविचलन्ति पथं न धीराः॥ अस्मिन् सुभाषितॆ सुभाषित कारः धीराणान् व्यवहारान् वर्णितवान् अस्ति। धीराः ...

Read More

Kanchi Paramacharya and Mahatma Gandhi’s Last wish

In 1927, (on October 15) Mahatma Gandhi, during his tour of South India called on Paramacharya, who was camping at Nallicheri in Palakkad. The meeting took place in a cow-shed. ...

Read More

గాంధీగారు శిలా విగ్రహాలు – Mahatma Gandhi And Statues

MAHATMA GANDHI’S INTERVIEW TO THE PRESS DELHI, March 21, 1931 Why did you refuse to allow the Ahmedabad Municipality to erect a monument to you? A. Because man’s best monument ...

Read More

The result of maintaining friendship with good people – Sanskrit, English and Telugu meanings

गंगा पापं शशी तापं दैन्यं कल्पतरुस्थथा। पापं तापंच दैन्यंच घ्नन्ति सन्तो महाशयाः॥ गंगानद्यां यः स्नानं करोति तस्य पाप परिहारः भवति। गंगा तस्य पापं नाशयति।  तथैव चन्द्रः अस्माकं पापं परिहृत्य शैत्यं ...

Read More
123