Category Archives: సంస్కృతం

The result of maintaining friendship with good people – Sanskrit, English and Telugu meanings

गंगा पापं शशी तापं दैन्यं कल्पतरुस्थथा। पापं तापंच दैन्यंच घ्नन्ति सन्तो महाशयाः॥ गंगानद्यां यः स्नानं करोति तस्य पाप परिहारः भवति। गंगा तस्य पापं नाशयति।  तथैव चन्द्रः अस्माकं पापं परिहृत्य शैत्यं ...

Read More

మంచివారితో స్నేహం – Friendship with good people

दूरी करॊति दुरितम् विमली करॊति चॆतश्चिरन्तनमघं चुलिकी करॊति । भूतॆषु किन्च करुणां बहुली करॊति सत्संगतिः क‍थय किं न करॊति ॥ लॊकॆ सर्वॆषाः स्नॆहिताः भवंति ऎव । किंतु सर्वॆपि उत्तमाः न ...

Read More

Hindu thought for meditation – with chanting

“Message from the Upanishads” This is my favourite and helps me to meditate… పరాన్చిఖాని వ్యతృణత్ స్వయంభూః తస్మాత్ పరాన్పశ్యతి నాన్తరాత్మన్ | కశ్చిద్ధీరాః ప్రత్యగాత్మానమైక్షత్ ఆవృత్త చక్షుః అమృతత్వమిఛ్ఛన్ || परान्चिखानि व्यतृणत् स्वयंभूः तस्मात् परान्पश्यति ...

Read More

Hindu thought for meditation – with chanting

“Message from the Upanishads” This is my favourite and helps me to meditate… పరాన్చిఖాని వ్యతృణత్ స్వయంభూః తస్మాత్ పరాన్పశ్యతి నాన్తరాత్మన్ |కశ్చిద్ధీరాః ప్రత్యగాత్మానమైక్షత్ ఆవృత్త చక్షుః అమృతత్వమిఛ్ఛన్ ||परान्चिखानि व्यतृणत् स्वयंभूः तस्मात् परान्पश्यति नान्तरात्मन् ...

Read More

PRAYERS OF OUR HINDU ANCESTORS [RAIN GOD]

Our ancestors ardently prayed to nature when they were frightened. I thought giving these prayer text to Rain God with their meanings and references would be useful to the believing ...

Read More

మంచివారితో స్నేహం – Friendship with good people

दूरी करॊति दुरितम् विमली करॊति  चॆतश्चिरन्तनमघं चुलिकी करॊति । भूतॆषु किन्च करुणां बहुली करॊति  सत्संगतिः क‍थय किं न करॊति ॥ लॊकॆ सर्वॆषाः स्नॆहिताः भवंति ऎव । किंतु सर्वॆपि उत्तमाः न ...

Read More

The result of maintaining friendship with good people – Sanskrit, English and Telugu meanings

गंगा पापं शशी तापं दैन्यं कल्पतरुस्थथा। पापं तापंच दैन्यंच घ्नन्ति सन्तो महाशयाः॥ गंगानद्यां यः स्नानं करोति तस्य पाप परिहारः भवति। गंगा तस्य पापं नाशयति।  तथैव चन्द्रः अस्माकं पापं परिहृत्य शैत्यं ...

Read More