Category Archives: sanskrit

Reference from Vedas confusion and clarification RIGVEDA

Reference from Vedas confusion and clarification RIGVEDA : Someone wrote to me that a particular number reference can’t be traced. You need to first find out how is the translation ...

Read More

Hindu thought for meditation – with chanting

“Message from the Upanishads” This is my favourite and helps me to meditate… పరాన్చిఖాని వ్యతృణత్ స్వయంభూః తస్మాత్ పరాన్పశ్యతి నాన్తరాత్మన్ |కశ్చిద్ధీరాః ప్రత్యగాత్మానమైక్షత్ ఆవృత్త చక్షుః అమృతత్వమిఛ్ఛన్ ||परान्चिखानि व्यतृणत् स्वयंभूः तस्मात् परान्पश्यति नान्तरात्मन् ...

Read More

Hindu marriage tradition – the real meaning of kanyadana

Information: Someone sent me a question regarding Hindu marriage tradition – I thought the answer would be useful to all of you. Question: After donating the bride (kanyadanam) do parents ...

Read More

The Story of Swastika BBC Documentary – further information

The Story of the Swastika CLICK HERE TO SEE THE BBC DOCUMENTARY http://www.bbc.co.uk/iplayer/episode/b03h8rt2/The_Story_of_the_Swastika/ 4th November 2013 London, UK By: Madhava Turumella email: madhava@madhava.net Thank you to all those who congratulated ...

Read More

PRAYERS OF OUR HINDU ANCESTORS [RAIN GOD]

Our ancestors ardently prayed to nature when they were frightened. I thought giving these prayer text to Rain God with their meanings and references would be useful to the believing ...

Read More

Coconut Tree and Good People

प्रधम वयसि पीतम् तॊयमल्पम् स्मरन्तः  शिरसि निहित भा्रा नारिकॆळा नराणाम् । उदक ममृत कल्पम् द्ध्युरा जीवितान्तम्  नहि कृत मुपकारम् साधवॊ विस्मर्न्ति ॥ नारिकॆळ व्रुक्षः यदा लघु भवति तदा जनाः तस्य ...

Read More

Difference between good and wicked people

विद्या विवादाय धनम् मदाय शक्तिः परॆषां परिपीडनाय । खलस्य साधॊरिवपरीतमॆतत् ज्ञानाय दानाय च रक्षणाय ॥ लॊकॆ सज्जनाः विद्यां धनम् शक्तिं संपादयंति । दुर्जनाः अपि विद्यां संपादयंति धनं संपादयंति शक्तिं अपि ...

Read More

మంచివారితో స్నేహం – Friendship with good people

दूरी करॊति दुरितम् विमली करॊति  चॆतश्चिरन्तनमघं चुलिकी करॊति । भूतॆषु किन्च करुणां बहुली करॊति  सत्संगतिः क‍थय किं न करॊति ॥ लॊकॆ सर्वॆषाः स्नॆहिताः भवंति ऎव । किंतु सर्वॆपि उत्तमाः न ...

Read More

Importance of Education

विद्यानां नरस्य रूपमधिकं प्रछन्नगुप्तं धनं विद्या भॊगकरी यशः शुभकरी विद्या गुरूणां गुरुः । विद्या बंधुजनॊ विदॆश् गमनॆ विद्या परा दॆवता विद्या राजसुपूज्यतॆ नतु धनं विद्या विहीनः पशुः ॥ ऎतस्मिन सुभाषितॆ ...

Read More

సజ్జనుల స్వభావం – Nature of good people

ॐ क्षारं जलम् वारिरुचं पिबंति तधॆव कृत्वां मधुरं वमन्ति। संतस्तथा दुर्जन दुर्वचांसि पीत्वाच सूक्तानि समुद्गिरन्ति॥ अस्य सुभाषितॆ सज्जनानां स्वभावः वर्णितः अस्ति। समुद्रस्य जलं लवणं अस्ति। तत् पातुं कष्टं भवति। तथा ...

Read More
12